Srimad Bhagwad Gita recital and meaning, Art of Living video, Chapter 2, shlokas 6 to 10

Srimad Bhagwad Gita classes with Kashi bhaiya (Dinesh Kashikar ji) at The Art of Living International center, Bangalore. Online Bhagwad Gita chanting classes…

Srimad Bhagwad Gita, Chapter 2, Shlokas 6 to 10

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयु।

यानेव हत्वा न जिजीविषाम स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्रा॥६

कार्पण्यदोषो पहत स्वभावः पृच्छामि त्वां धर्मसंमूढ़चेताः।

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम॥७

न हि प्रपश्यामि ममापनुद्याद यच्छोकमुच्छोष्णमिन्द्रियाणाम।

अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम॥८

सञ्जय उवाच।

एव मुक्त्वा हृषीकेशं गुडाकेशः परन्तपः।

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥९

तमुवाच हृषीकेशः प्रहसन्निव भारत।

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच॥१०

Anisha
Views: 5444



blog comments powered by Disqus



Chocolate Biscuit Pudding, Vaishnav cuisine