Srimad Bhagwad Gita recital and meaning, Art of Living video, Chapter 1, shlokas 6 to 10

Srimad Bhagwad Gita Chapter 1, sholkas 6 to 10

युधामन्युश्च विक्रांत उत्तमौजाशच वीर्यवान।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथः॥ 6

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।

नायका मम सैन्यस्य संज्ञार्थान ब्रवीमि ते॥ 7

भवान भीष्मश्च कर्णश्च कृपश्च समितिंजय।

अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः॥ 8

अन्ये च बहवः शूरा मदर्थे त्यक्त्जीविताः।

नाना शस्त्र प्रहरणाः सर्वे युद्धविशारदा॥ 9

अपार्याप्तं तदस्माकं बलं भीष्माभिरक्षितम।

पर्याप्तं त्विद्मेतेषां बलं भीमाभिरक्षितम॥ 10

Anisha
Views: 5008



blog comments powered by Disqus



Who is a Volunteer ? HH Sri Sri Ravi Shankar